Bhagavad Geeta Chapter 18 in hindi

Moksh Sanyas Yog in hindi अर्जुन उवाचसन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्‌ ।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ৷৷18.1৷৷arjuna uvācasaṅnyāsasya mahābāhō tattvamicchāmi vēditum.tyāgasya ca hṛṣīkēśa pṛthakkēśiniṣūdana৷৷18.1৷৷भावार्थ : अर्जुन बोले- हे महाबाहो! हे अन्तर्यामिन्‌! हे वासुदेव! मैं संन्यास और त्याग के तत्व को पृथक्‌-पृथक्‌ जानना चाहता हूँ ৷৷18.1॥ श्रीभगवानुवाचकाम्यानां कर्मणा न्यासं सन्न्यासं कवयो विदुः ।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ৷৷18.1৷৷śrī bhagavānuvācakāmyānāṅ karmaṇāṅ … Read more